- औपवाह्य _aupavāhya
- औपवाह्य a. [उपवाह्य स्वार्थे अण्]1 Serving for riding on; औपवाह्यं रथं युक्त्वा त्वमायाहि हयोत्तमैः Rām.2.39.1.-2 Drawn for pleasure (as a carriage).-ह्यः 1 A king's elephant.-2 Any royal vehicle. औपवाह्यः कुबेरस्य सार्वभौम इति स्मृतः Rām.4.43.34.
Sanskrit-English dictionary. 2013.